B 315-8 Triratnasaundaryagāthā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 315/8
Title: Triratnasaundaryagāthā
Dimensions: 36 x 15.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/196
Remarks: w ṭīkā, lang:SW?; + B 315/7=
Reel No. B 315-8 Inventory No. 79026
Title Triratnasaundaryagāthā
Author Sundarabāḍā
Subject Kāvya
Language Sanskrit, Nepalai and Newari
Manuscript Details
Script Devanagari
Material Paper
State Incomplete and undamaged
Size 36.0 x 15.7 cm
Folios 11
Lines per Folio 8-9
Foliation numerals in upper ledt and lower right margins of verso.
Marginal Title Triratnaºº
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 2-196
Used for edition no/yes
Manuscript Features
The five folio is missing.
Excerpts
Beginning
[Ṭīkāṃśa]
śrīgaṇeśāya namaḥ || ||
pahilai, śrīratnatraya bhani nāu bhayākā, sabai duniñākā | hīrā jastā jājvalyamāna teja bhayākā | puruṣaratna śrī 5manmahārājā 1 sakalaprakṛtiviṣe mūlaprakṛti bhayākā, śaktiratna, śrī 5manmahārānī 1 saptarājyāṃgaviṣe maṃtraṇāmā mūlaratna bhayākā, kājī janarala 1 (fol. 1v1-3)
[Mūlāṃśa]
śrīgaṇeśāya namaḥ || ||
ātmīyāśrayavāsanāvirahite devāṃtarānāśrayāc
cāṃcalyād gatasauhṛdaṃ janamanu jñātvā svapālyaṃ tvarā ||
prajñopāyasamādhidānavaśato yānatrayaprāpakaṃ
śrīratnatrayasaṃjñitaṃ suvipulaṃ dhāma prapadye param || 1 ||
(fol. 1v5-6)
End
hnuṃ hnuṃ duḥkha apālayāṃta tu tataṃ hnuṃ hnuṃ mahītāṃdataṃ,
suṃ suṃ sauṃ jhasu kālatūtatu tayāṃ chuṃ chuṃ maphūjyā thie ||
dhaṃ dhātu manasaṃ julo dhanamaḍū dhaṃdhā sadā dāmayā,
hā hā daiva thanī chigū daraśanaṃ daurbhāgyamocaṃ julo || 23 ||
(fol. 12v5-6)
[Ṭīkāṃśa]
dāma pāyena ra | lālā bālā pālanu ra | kavitāmā abhyāsa garnu | avasāna bhaigayā | esai prakārakā | hāhākāra huṃdākā | vaṣatamā | timro darśana pāyāṃ | he triratna he prabhu | he daiva | mero daurbhāgya āja chuṭṭi bhayo || 23 || ❁ ||
(fol.12v7-9 )
Microfilm Details
Reel No. B 315/8
Date of Filming 07-07-072
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 29-08-2003
Bibliography